"भारतीय काव्यशास्त्र/काव्य प्रयोजन": अवतरणों में अंतर

No edit summary
पंक्ति ५:
<poem>"उत्तमाधममध्यानां नराणांकर्मसंश्रयम्।
हितोपदेशजननं धृतिक्रीडा सुखादिकृत्॥
दुद्यःखार्त्तानांदुःखार्त्तानां श्रमार्त्तानां शोकार्तानां तपस्विनाम्।
विश्रामजननं लोके नाट्यमेतद् भविष्यति॥
धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम्।